| Singular | Dual | Plural |
Nominativo |
मधुनिहन्ता
madhunihantā
|
मधुनिहन्तारौ
madhunihantārau
|
मधुनिहन्तारः
madhunihantāraḥ
|
Vocativo |
मधुनिहन्तः
madhunihantaḥ
|
मधुनिहन्तारौ
madhunihantārau
|
मधुनिहन्तारः
madhunihantāraḥ
|
Acusativo |
मधुनिहन्तारम्
madhunihantāram
|
मधुनिहन्तारौ
madhunihantārau
|
मधुनिहन्तॄन्
madhunihantṝn
|
Instrumental |
मधुनिहन्त्रा
madhunihantrā
|
मधुनिहन्तृभ्याम्
madhunihantṛbhyām
|
मधुनिहन्तृभिः
madhunihantṛbhiḥ
|
Dativo |
मधुनिहन्त्रे
madhunihantre
|
मधुनिहन्तृभ्याम्
madhunihantṛbhyām
|
मधुनिहन्तृभ्यः
madhunihantṛbhyaḥ
|
Ablativo |
मधुनिहन्तुः
madhunihantuḥ
|
मधुनिहन्तृभ्याम्
madhunihantṛbhyām
|
मधुनिहन्तृभ्यः
madhunihantṛbhyaḥ
|
Genitivo |
मधुनिहन्तुः
madhunihantuḥ
|
मधुनिहन्त्रोः
madhunihantroḥ
|
मधुनिहन्तॄणाम्
madhunihantṝṇām
|
Locativo |
मधुनिहन्तरि
madhunihantari
|
मधुनिहन्त्रोः
madhunihantroḥ
|
मधुनिहन्तृषु
madhunihantṛṣu
|