| Singular | Dual | Plural |
Nominative |
मधुपध्वजः
madhupadhvajaḥ
|
मधुपध्वजौ
madhupadhvajau
|
मधुपध्वजाः
madhupadhvajāḥ
|
Vocative |
मधुपध्वज
madhupadhvaja
|
मधुपध्वजौ
madhupadhvajau
|
मधुपध्वजाः
madhupadhvajāḥ
|
Accusative |
मधुपध्वजम्
madhupadhvajam
|
मधुपध्वजौ
madhupadhvajau
|
मधुपध्वजान्
madhupadhvajān
|
Instrumental |
मधुपध्वजेन
madhupadhvajena
|
मधुपध्वजाभ्याम्
madhupadhvajābhyām
|
मधुपध्वजैः
madhupadhvajaiḥ
|
Dative |
मधुपध्वजाय
madhupadhvajāya
|
मधुपध्वजाभ्याम्
madhupadhvajābhyām
|
मधुपध्वजेभ्यः
madhupadhvajebhyaḥ
|
Ablative |
मधुपध्वजात्
madhupadhvajāt
|
मधुपध्वजाभ्याम्
madhupadhvajābhyām
|
मधुपध्वजेभ्यः
madhupadhvajebhyaḥ
|
Genitive |
मधुपध्वजस्य
madhupadhvajasya
|
मधुपध्वजयोः
madhupadhvajayoḥ
|
मधुपध्वजानाम्
madhupadhvajānām
|
Locative |
मधुपध्वजे
madhupadhvaje
|
मधुपध्वजयोः
madhupadhvajayoḥ
|
मधुपध्वजेषु
madhupadhvajeṣu
|