| Singular | Dual | Plural |
Nominativo |
मधुपध्वजः
madhupadhvajaḥ
|
मधुपध्वजौ
madhupadhvajau
|
मधुपध्वजाः
madhupadhvajāḥ
|
Vocativo |
मधुपध्वज
madhupadhvaja
|
मधुपध्वजौ
madhupadhvajau
|
मधुपध्वजाः
madhupadhvajāḥ
|
Acusativo |
मधुपध्वजम्
madhupadhvajam
|
मधुपध्वजौ
madhupadhvajau
|
मधुपध्वजान्
madhupadhvajān
|
Instrumental |
मधुपध्वजेन
madhupadhvajena
|
मधुपध्वजाभ्याम्
madhupadhvajābhyām
|
मधुपध्वजैः
madhupadhvajaiḥ
|
Dativo |
मधुपध्वजाय
madhupadhvajāya
|
मधुपध्वजाभ्याम्
madhupadhvajābhyām
|
मधुपध्वजेभ्यः
madhupadhvajebhyaḥ
|
Ablativo |
मधुपध्वजात्
madhupadhvajāt
|
मधुपध्वजाभ्याम्
madhupadhvajābhyām
|
मधुपध्वजेभ्यः
madhupadhvajebhyaḥ
|
Genitivo |
मधुपध्वजस्य
madhupadhvajasya
|
मधुपध्वजयोः
madhupadhvajayoḥ
|
मधुपध्वजानाम्
madhupadhvajānām
|
Locativo |
मधुपध्वजे
madhupadhvaje
|
मधुपध्वजयोः
madhupadhvajayoḥ
|
मधुपध्वजेषु
madhupadhvajeṣu
|