| Singular | Dual | Plural |
Nominative |
मधुपर्कदानम्
madhuparkadānam
|
मधुपर्कदाने
madhuparkadāne
|
मधुपर्कदानानि
madhuparkadānāni
|
Vocative |
मधुपर्कदान
madhuparkadāna
|
मधुपर्कदाने
madhuparkadāne
|
मधुपर्कदानानि
madhuparkadānāni
|
Accusative |
मधुपर्कदानम्
madhuparkadānam
|
मधुपर्कदाने
madhuparkadāne
|
मधुपर्कदानानि
madhuparkadānāni
|
Instrumental |
मधुपर्कदानेन
madhuparkadānena
|
मधुपर्कदानाभ्याम्
madhuparkadānābhyām
|
मधुपर्कदानैः
madhuparkadānaiḥ
|
Dative |
मधुपर्कदानाय
madhuparkadānāya
|
मधुपर्कदानाभ्याम्
madhuparkadānābhyām
|
मधुपर्कदानेभ्यः
madhuparkadānebhyaḥ
|
Ablative |
मधुपर्कदानात्
madhuparkadānāt
|
मधुपर्कदानाभ्याम्
madhuparkadānābhyām
|
मधुपर्कदानेभ्यः
madhuparkadānebhyaḥ
|
Genitive |
मधुपर्कदानस्य
madhuparkadānasya
|
मधुपर्कदानयोः
madhuparkadānayoḥ
|
मधुपर्कदानानाम्
madhuparkadānānām
|
Locative |
मधुपर्कदाने
madhuparkadāne
|
मधुपर्कदानयोः
madhuparkadānayoḥ
|
मधुपर्कदानेषु
madhuparkadāneṣu
|