Sanskrit tools

Sanskrit declension


Declension of मधुपर्कदान madhuparkadāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुपर्कदानम् madhuparkadānam
मधुपर्कदाने madhuparkadāne
मधुपर्कदानानि madhuparkadānāni
Vocative मधुपर्कदान madhuparkadāna
मधुपर्कदाने madhuparkadāne
मधुपर्कदानानि madhuparkadānāni
Accusative मधुपर्कदानम् madhuparkadānam
मधुपर्कदाने madhuparkadāne
मधुपर्कदानानि madhuparkadānāni
Instrumental मधुपर्कदानेन madhuparkadānena
मधुपर्कदानाभ्याम् madhuparkadānābhyām
मधुपर्कदानैः madhuparkadānaiḥ
Dative मधुपर्कदानाय madhuparkadānāya
मधुपर्कदानाभ्याम् madhuparkadānābhyām
मधुपर्कदानेभ्यः madhuparkadānebhyaḥ
Ablative मधुपर्कदानात् madhuparkadānāt
मधुपर्कदानाभ्याम् madhuparkadānābhyām
मधुपर्कदानेभ्यः madhuparkadānebhyaḥ
Genitive मधुपर्कदानस्य madhuparkadānasya
मधुपर्कदानयोः madhuparkadānayoḥ
मधुपर्कदानानाम् madhuparkadānānām
Locative मधुपर्कदाने madhuparkadāne
मधुपर्कदानयोः madhuparkadānayoḥ
मधुपर्कदानेषु madhuparkadāneṣu