| Singular | Dual | Plural |
Nominativo |
मधुपर्कदानम्
madhuparkadānam
|
मधुपर्कदाने
madhuparkadāne
|
मधुपर्कदानानि
madhuparkadānāni
|
Vocativo |
मधुपर्कदान
madhuparkadāna
|
मधुपर्कदाने
madhuparkadāne
|
मधुपर्कदानानि
madhuparkadānāni
|
Acusativo |
मधुपर्कदानम्
madhuparkadānam
|
मधुपर्कदाने
madhuparkadāne
|
मधुपर्कदानानि
madhuparkadānāni
|
Instrumental |
मधुपर्कदानेन
madhuparkadānena
|
मधुपर्कदानाभ्याम्
madhuparkadānābhyām
|
मधुपर्कदानैः
madhuparkadānaiḥ
|
Dativo |
मधुपर्कदानाय
madhuparkadānāya
|
मधुपर्कदानाभ्याम्
madhuparkadānābhyām
|
मधुपर्कदानेभ्यः
madhuparkadānebhyaḥ
|
Ablativo |
मधुपर्कदानात्
madhuparkadānāt
|
मधुपर्कदानाभ्याम्
madhuparkadānābhyām
|
मधुपर्कदानेभ्यः
madhuparkadānebhyaḥ
|
Genitivo |
मधुपर्कदानस्य
madhuparkadānasya
|
मधुपर्कदानयोः
madhuparkadānayoḥ
|
मधुपर्कदानानाम्
madhuparkadānānām
|
Locativo |
मधुपर्कदाने
madhuparkadāne
|
मधुपर्कदानयोः
madhuparkadānayoḥ
|
मधुपर्कदानेषु
madhuparkadāneṣu
|