| Singular | Dual | Plural |
Nominative |
मधुपर्कनिर्णयः
madhuparkanirṇayaḥ
|
मधुपर्कनिर्णयौ
madhuparkanirṇayau
|
मधुपर्कनिर्णयाः
madhuparkanirṇayāḥ
|
Vocative |
मधुपर्कनिर्णय
madhuparkanirṇaya
|
मधुपर्कनिर्णयौ
madhuparkanirṇayau
|
मधुपर्कनिर्णयाः
madhuparkanirṇayāḥ
|
Accusative |
मधुपर्कनिर्णयम्
madhuparkanirṇayam
|
मधुपर्कनिर्णयौ
madhuparkanirṇayau
|
मधुपर्कनिर्णयान्
madhuparkanirṇayān
|
Instrumental |
मधुपर्कनिर्णयेन
madhuparkanirṇayena
|
मधुपर्कनिर्णयाभ्याम्
madhuparkanirṇayābhyām
|
मधुपर्कनिर्णयैः
madhuparkanirṇayaiḥ
|
Dative |
मधुपर्कनिर्णयाय
madhuparkanirṇayāya
|
मधुपर्कनिर्णयाभ्याम्
madhuparkanirṇayābhyām
|
मधुपर्कनिर्णयेभ्यः
madhuparkanirṇayebhyaḥ
|
Ablative |
मधुपर्कनिर्णयात्
madhuparkanirṇayāt
|
मधुपर्कनिर्णयाभ्याम्
madhuparkanirṇayābhyām
|
मधुपर्कनिर्णयेभ्यः
madhuparkanirṇayebhyaḥ
|
Genitive |
मधुपर्कनिर्णयस्य
madhuparkanirṇayasya
|
मधुपर्कनिर्णययोः
madhuparkanirṇayayoḥ
|
मधुपर्कनिर्णयानाम्
madhuparkanirṇayānām
|
Locative |
मधुपर्कनिर्णये
madhuparkanirṇaye
|
मधुपर्कनिर्णययोः
madhuparkanirṇayayoḥ
|
मधुपर्कनिर्णयेषु
madhuparkanirṇayeṣu
|