| Singular | Dual | Plural |
Nominativo |
मधुपर्कनिर्णयः
madhuparkanirṇayaḥ
|
मधुपर्कनिर्णयौ
madhuparkanirṇayau
|
मधुपर्कनिर्णयाः
madhuparkanirṇayāḥ
|
Vocativo |
मधुपर्कनिर्णय
madhuparkanirṇaya
|
मधुपर्कनिर्णयौ
madhuparkanirṇayau
|
मधुपर्कनिर्णयाः
madhuparkanirṇayāḥ
|
Acusativo |
मधुपर्कनिर्णयम्
madhuparkanirṇayam
|
मधुपर्कनिर्णयौ
madhuparkanirṇayau
|
मधुपर्कनिर्णयान्
madhuparkanirṇayān
|
Instrumental |
मधुपर्कनिर्णयेन
madhuparkanirṇayena
|
मधुपर्कनिर्णयाभ्याम्
madhuparkanirṇayābhyām
|
मधुपर्कनिर्णयैः
madhuparkanirṇayaiḥ
|
Dativo |
मधुपर्कनिर्णयाय
madhuparkanirṇayāya
|
मधुपर्कनिर्णयाभ्याम्
madhuparkanirṇayābhyām
|
मधुपर्कनिर्णयेभ्यः
madhuparkanirṇayebhyaḥ
|
Ablativo |
मधुपर्कनिर्णयात्
madhuparkanirṇayāt
|
मधुपर्कनिर्णयाभ्याम्
madhuparkanirṇayābhyām
|
मधुपर्कनिर्णयेभ्यः
madhuparkanirṇayebhyaḥ
|
Genitivo |
मधुपर्कनिर्णयस्य
madhuparkanirṇayasya
|
मधुपर्कनिर्णययोः
madhuparkanirṇayayoḥ
|
मधुपर्कनिर्णयानाम्
madhuparkanirṇayānām
|
Locativo |
मधुपर्कनिर्णये
madhuparkanirṇaye
|
मधुपर्कनिर्णययोः
madhuparkanirṇayayoḥ
|
मधुपर्कनिर्णयेषु
madhuparkanirṇayeṣu
|