| Singular | Dual | Plural |
Nominative |
मधुपर्किका
madhuparkikā
|
मधुपर्किके
madhuparkike
|
मधुपर्किकाः
madhuparkikāḥ
|
Vocative |
मधुपर्किके
madhuparkike
|
मधुपर्किके
madhuparkike
|
मधुपर्किकाः
madhuparkikāḥ
|
Accusative |
मधुपर्किकाम्
madhuparkikām
|
मधुपर्किके
madhuparkike
|
मधुपर्किकाः
madhuparkikāḥ
|
Instrumental |
मधुपर्किकया
madhuparkikayā
|
मधुपर्किकाभ्याम्
madhuparkikābhyām
|
मधुपर्किकाभिः
madhuparkikābhiḥ
|
Dative |
मधुपर्किकायै
madhuparkikāyai
|
मधुपर्किकाभ्याम्
madhuparkikābhyām
|
मधुपर्किकाभ्यः
madhuparkikābhyaḥ
|
Ablative |
मधुपर्किकायाः
madhuparkikāyāḥ
|
मधुपर्किकाभ्याम्
madhuparkikābhyām
|
मधुपर्किकाभ्यः
madhuparkikābhyaḥ
|
Genitive |
मधुपर्किकायाः
madhuparkikāyāḥ
|
मधुपर्किकयोः
madhuparkikayoḥ
|
मधुपर्किकाणाम्
madhuparkikāṇām
|
Locative |
मधुपर्किकायाम्
madhuparkikāyām
|
मधुपर्किकयोः
madhuparkikayoḥ
|
मधुपर्किकासु
madhuparkikāsu
|