| Singular | Dual | Plural |
Nominativo |
मधुपर्किका
madhuparkikā
|
मधुपर्किके
madhuparkike
|
मधुपर्किकाः
madhuparkikāḥ
|
Vocativo |
मधुपर्किके
madhuparkike
|
मधुपर्किके
madhuparkike
|
मधुपर्किकाः
madhuparkikāḥ
|
Acusativo |
मधुपर्किकाम्
madhuparkikām
|
मधुपर्किके
madhuparkike
|
मधुपर्किकाः
madhuparkikāḥ
|
Instrumental |
मधुपर्किकया
madhuparkikayā
|
मधुपर्किकाभ्याम्
madhuparkikābhyām
|
मधुपर्किकाभिः
madhuparkikābhiḥ
|
Dativo |
मधुपर्किकायै
madhuparkikāyai
|
मधुपर्किकाभ्याम्
madhuparkikābhyām
|
मधुपर्किकाभ्यः
madhuparkikābhyaḥ
|
Ablativo |
मधुपर्किकायाः
madhuparkikāyāḥ
|
मधुपर्किकाभ्याम्
madhuparkikābhyām
|
मधुपर्किकाभ्यः
madhuparkikābhyaḥ
|
Genitivo |
मधुपर्किकायाः
madhuparkikāyāḥ
|
मधुपर्किकयोः
madhuparkikayoḥ
|
मधुपर्किकाणाम्
madhuparkikāṇām
|
Locativo |
मधुपर्किकायाम्
madhuparkikāyām
|
मधुपर्किकयोः
madhuparkikayoḥ
|
मधुपर्किकासु
madhuparkikāsu
|