| Singular | Dual | Plural |
Nominative |
मधुपर्णिका
madhuparṇikā
|
मधुपर्णिके
madhuparṇike
|
मधुपर्णिकाः
madhuparṇikāḥ
|
Vocative |
मधुपर्णिके
madhuparṇike
|
मधुपर्णिके
madhuparṇike
|
मधुपर्णिकाः
madhuparṇikāḥ
|
Accusative |
मधुपर्णिकाम्
madhuparṇikām
|
मधुपर्णिके
madhuparṇike
|
मधुपर्णिकाः
madhuparṇikāḥ
|
Instrumental |
मधुपर्णिकया
madhuparṇikayā
|
मधुपर्णिकाभ्याम्
madhuparṇikābhyām
|
मधुपर्णिकाभिः
madhuparṇikābhiḥ
|
Dative |
मधुपर्णिकायै
madhuparṇikāyai
|
मधुपर्णिकाभ्याम्
madhuparṇikābhyām
|
मधुपर्णिकाभ्यः
madhuparṇikābhyaḥ
|
Ablative |
मधुपर्णिकायाः
madhuparṇikāyāḥ
|
मधुपर्णिकाभ्याम्
madhuparṇikābhyām
|
मधुपर्णिकाभ्यः
madhuparṇikābhyaḥ
|
Genitive |
मधुपर्णिकायाः
madhuparṇikāyāḥ
|
मधुपर्णिकयोः
madhuparṇikayoḥ
|
मधुपर्णिकानाम्
madhuparṇikānām
|
Locative |
मधुपर्णिकायाम्
madhuparṇikāyām
|
मधुपर्णिकयोः
madhuparṇikayoḥ
|
मधुपर्णिकासु
madhuparṇikāsu
|