Sanskrit tools

Sanskrit declension


Declension of मधुपर्णिका madhuparṇikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुपर्णिका madhuparṇikā
मधुपर्णिके madhuparṇike
मधुपर्णिकाः madhuparṇikāḥ
Vocative मधुपर्णिके madhuparṇike
मधुपर्णिके madhuparṇike
मधुपर्णिकाः madhuparṇikāḥ
Accusative मधुपर्णिकाम् madhuparṇikām
मधुपर्णिके madhuparṇike
मधुपर्णिकाः madhuparṇikāḥ
Instrumental मधुपर्णिकया madhuparṇikayā
मधुपर्णिकाभ्याम् madhuparṇikābhyām
मधुपर्णिकाभिः madhuparṇikābhiḥ
Dative मधुपर्णिकायै madhuparṇikāyai
मधुपर्णिकाभ्याम् madhuparṇikābhyām
मधुपर्णिकाभ्यः madhuparṇikābhyaḥ
Ablative मधुपर्णिकायाः madhuparṇikāyāḥ
मधुपर्णिकाभ्याम् madhuparṇikābhyām
मधुपर्णिकाभ्यः madhuparṇikābhyaḥ
Genitive मधुपर्णिकायाः madhuparṇikāyāḥ
मधुपर्णिकयोः madhuparṇikayoḥ
मधुपर्णिकानाम् madhuparṇikānām
Locative मधुपर्णिकायाम् madhuparṇikāyām
मधुपर्णिकयोः madhuparṇikayoḥ
मधुपर्णिकासु madhuparṇikāsu