| Singular | Dual | Plural |
Nominativo |
मधुपर्णिका
madhuparṇikā
|
मधुपर्णिके
madhuparṇike
|
मधुपर्णिकाः
madhuparṇikāḥ
|
Vocativo |
मधुपर्णिके
madhuparṇike
|
मधुपर्णिके
madhuparṇike
|
मधुपर्णिकाः
madhuparṇikāḥ
|
Acusativo |
मधुपर्णिकाम्
madhuparṇikām
|
मधुपर्णिके
madhuparṇike
|
मधुपर्णिकाः
madhuparṇikāḥ
|
Instrumental |
मधुपर्णिकया
madhuparṇikayā
|
मधुपर्णिकाभ्याम्
madhuparṇikābhyām
|
मधुपर्णिकाभिः
madhuparṇikābhiḥ
|
Dativo |
मधुपर्णिकायै
madhuparṇikāyai
|
मधुपर्णिकाभ्याम्
madhuparṇikābhyām
|
मधुपर्णिकाभ्यः
madhuparṇikābhyaḥ
|
Ablativo |
मधुपर्णिकायाः
madhuparṇikāyāḥ
|
मधुपर्णिकाभ्याम्
madhuparṇikābhyām
|
मधुपर्णिकाभ्यः
madhuparṇikābhyaḥ
|
Genitivo |
मधुपर्णिकायाः
madhuparṇikāyāḥ
|
मधुपर्णिकयोः
madhuparṇikayoḥ
|
मधुपर्णिकानाम्
madhuparṇikānām
|
Locativo |
मधुपर्णिकायाम्
madhuparṇikāyām
|
मधुपर्णिकयोः
madhuparṇikayoḥ
|
मधुपर्णिकासु
madhuparṇikāsu
|