| Singular | Dual | Plural |
Nominative |
मधुपवनः
madhupavanaḥ
|
मधुपवनौ
madhupavanau
|
मधुपवनाः
madhupavanāḥ
|
Vocative |
मधुपवन
madhupavana
|
मधुपवनौ
madhupavanau
|
मधुपवनाः
madhupavanāḥ
|
Accusative |
मधुपवनम्
madhupavanam
|
मधुपवनौ
madhupavanau
|
मधुपवनान्
madhupavanān
|
Instrumental |
मधुपवनेन
madhupavanena
|
मधुपवनाभ्याम्
madhupavanābhyām
|
मधुपवनैः
madhupavanaiḥ
|
Dative |
मधुपवनाय
madhupavanāya
|
मधुपवनाभ्याम्
madhupavanābhyām
|
मधुपवनेभ्यः
madhupavanebhyaḥ
|
Ablative |
मधुपवनात्
madhupavanāt
|
मधुपवनाभ्याम्
madhupavanābhyām
|
मधुपवनेभ्यः
madhupavanebhyaḥ
|
Genitive |
मधुपवनस्य
madhupavanasya
|
मधुपवनयोः
madhupavanayoḥ
|
मधुपवनानाम्
madhupavanānām
|
Locative |
मधुपवने
madhupavane
|
मधुपवनयोः
madhupavanayoḥ
|
मधुपवनेषु
madhupavaneṣu
|