| Singular | Dual | Plural |
Nominativo |
मधुपवनः
madhupavanaḥ
|
मधुपवनौ
madhupavanau
|
मधुपवनाः
madhupavanāḥ
|
Vocativo |
मधुपवन
madhupavana
|
मधुपवनौ
madhupavanau
|
मधुपवनाः
madhupavanāḥ
|
Acusativo |
मधुपवनम्
madhupavanam
|
मधुपवनौ
madhupavanau
|
मधुपवनान्
madhupavanān
|
Instrumental |
मधुपवनेन
madhupavanena
|
मधुपवनाभ्याम्
madhupavanābhyām
|
मधुपवनैः
madhupavanaiḥ
|
Dativo |
मधुपवनाय
madhupavanāya
|
मधुपवनाभ्याम्
madhupavanābhyām
|
मधुपवनेभ्यः
madhupavanebhyaḥ
|
Ablativo |
मधुपवनात्
madhupavanāt
|
मधुपवनाभ्याम्
madhupavanābhyām
|
मधुपवनेभ्यः
madhupavanebhyaḥ
|
Genitivo |
मधुपवनस्य
madhupavanasya
|
मधुपवनयोः
madhupavanayoḥ
|
मधुपवनानाम्
madhupavanānām
|
Locativo |
मधुपवने
madhupavane
|
मधुपवनयोः
madhupavanayoḥ
|
मधुपवनेषु
madhupavaneṣu
|