Sanskrit tools

Sanskrit declension


Declension of मधुपातमा madhupātamā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुपातमा madhupātamā
मधुपातमे madhupātame
मधुपातमाः madhupātamāḥ
Vocative मधुपातमे madhupātame
मधुपातमे madhupātame
मधुपातमाः madhupātamāḥ
Accusative मधुपातमाम् madhupātamām
मधुपातमे madhupātame
मधुपातमाः madhupātamāḥ
Instrumental मधुपातमया madhupātamayā
मधुपातमाभ्याम् madhupātamābhyām
मधुपातमाभिः madhupātamābhiḥ
Dative मधुपातमायै madhupātamāyai
मधुपातमाभ्याम् madhupātamābhyām
मधुपातमाभ्यः madhupātamābhyaḥ
Ablative मधुपातमायाः madhupātamāyāḥ
मधुपातमाभ्याम् madhupātamābhyām
मधुपातमाभ्यः madhupātamābhyaḥ
Genitive मधुपातमायाः madhupātamāyāḥ
मधुपातमयोः madhupātamayoḥ
मधुपातमानाम् madhupātamānām
Locative मधुपातमायाम् madhupātamāyām
मधुपातमयोः madhupātamayoḥ
मधुपातमासु madhupātamāsu