| Singular | Dual | Plural |
Nominativo |
मधुपातमा
madhupātamā
|
मधुपातमे
madhupātame
|
मधुपातमाः
madhupātamāḥ
|
Vocativo |
मधुपातमे
madhupātame
|
मधुपातमे
madhupātame
|
मधुपातमाः
madhupātamāḥ
|
Acusativo |
मधुपातमाम्
madhupātamām
|
मधुपातमे
madhupātame
|
मधुपातमाः
madhupātamāḥ
|
Instrumental |
मधुपातमया
madhupātamayā
|
मधुपातमाभ्याम्
madhupātamābhyām
|
मधुपातमाभिः
madhupātamābhiḥ
|
Dativo |
मधुपातमायै
madhupātamāyai
|
मधुपातमाभ्याम्
madhupātamābhyām
|
मधुपातमाभ्यः
madhupātamābhyaḥ
|
Ablativo |
मधुपातमायाः
madhupātamāyāḥ
|
मधुपातमाभ्याम्
madhupātamābhyām
|
मधुपातमाभ्यः
madhupātamābhyaḥ
|
Genitivo |
मधुपातमायाः
madhupātamāyāḥ
|
मधुपातमयोः
madhupātamayoḥ
|
मधुपातमानाम्
madhupātamānām
|
Locativo |
मधुपातमायाम्
madhupātamāyām
|
मधुपातमयोः
madhupātamayoḥ
|
मधुपातमासु
madhupātamāsu
|