Sanskrit tools

Sanskrit declension


Declension of मधुपातम madhupātama, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुपातमम् madhupātamam
मधुपातमे madhupātame
मधुपातमानि madhupātamāni
Vocative मधुपातम madhupātama
मधुपातमे madhupātame
मधुपातमानि madhupātamāni
Accusative मधुपातमम् madhupātamam
मधुपातमे madhupātame
मधुपातमानि madhupātamāni
Instrumental मधुपातमेन madhupātamena
मधुपातमाभ्याम् madhupātamābhyām
मधुपातमैः madhupātamaiḥ
Dative मधुपातमाय madhupātamāya
मधुपातमाभ्याम् madhupātamābhyām
मधुपातमेभ्यः madhupātamebhyaḥ
Ablative मधुपातमात् madhupātamāt
मधुपातमाभ्याम् madhupātamābhyām
मधुपातमेभ्यः madhupātamebhyaḥ
Genitive मधुपातमस्य madhupātamasya
मधुपातमयोः madhupātamayoḥ
मधुपातमानाम् madhupātamānām
Locative मधुपातमे madhupātame
मधुपातमयोः madhupātamayoḥ
मधुपातमेषु madhupātameṣu