| Singular | Dual | Plural |
Nominativo |
मधुपातमम्
madhupātamam
|
मधुपातमे
madhupātame
|
मधुपातमानि
madhupātamāni
|
Vocativo |
मधुपातम
madhupātama
|
मधुपातमे
madhupātame
|
मधुपातमानि
madhupātamāni
|
Acusativo |
मधुपातमम्
madhupātamam
|
मधुपातमे
madhupātame
|
मधुपातमानि
madhupātamāni
|
Instrumental |
मधुपातमेन
madhupātamena
|
मधुपातमाभ्याम्
madhupātamābhyām
|
मधुपातमैः
madhupātamaiḥ
|
Dativo |
मधुपातमाय
madhupātamāya
|
मधुपातमाभ्याम्
madhupātamābhyām
|
मधुपातमेभ्यः
madhupātamebhyaḥ
|
Ablativo |
मधुपातमात्
madhupātamāt
|
मधुपातमाभ्याम्
madhupātamābhyām
|
मधुपातमेभ्यः
madhupātamebhyaḥ
|
Genitivo |
मधुपातमस्य
madhupātamasya
|
मधुपातमयोः
madhupātamayoḥ
|
मधुपातमानाम्
madhupātamānām
|
Locativo |
मधुपातमे
madhupātame
|
मधुपातमयोः
madhupātamayoḥ
|
मधुपातमेषु
madhupātameṣu
|