Sanskrit tools

Sanskrit declension


Declension of मधुपात्र madhupātra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुपात्रम् madhupātram
मधुपात्रे madhupātre
मधुपात्राणि madhupātrāṇi
Vocative मधुपात्र madhupātra
मधुपात्रे madhupātre
मधुपात्राणि madhupātrāṇi
Accusative मधुपात्रम् madhupātram
मधुपात्रे madhupātre
मधुपात्राणि madhupātrāṇi
Instrumental मधुपात्रेण madhupātreṇa
मधुपात्राभ्याम् madhupātrābhyām
मधुपात्रैः madhupātraiḥ
Dative मधुपात्राय madhupātrāya
मधुपात्राभ्याम् madhupātrābhyām
मधुपात्रेभ्यः madhupātrebhyaḥ
Ablative मधुपात्रात् madhupātrāt
मधुपात्राभ्याम् madhupātrābhyām
मधुपात्रेभ्यः madhupātrebhyaḥ
Genitive मधुपात्रस्य madhupātrasya
मधुपात्रयोः madhupātrayoḥ
मधुपात्राणाम् madhupātrāṇām
Locative मधुपात्रे madhupātre
मधुपात्रयोः madhupātrayoḥ
मधुपात्रेषु madhupātreṣu