| Singular | Dual | Plural |
Nominative |
मधुपात्रम्
madhupātram
|
मधुपात्रे
madhupātre
|
मधुपात्राणि
madhupātrāṇi
|
Vocative |
मधुपात्र
madhupātra
|
मधुपात्रे
madhupātre
|
मधुपात्राणि
madhupātrāṇi
|
Accusative |
मधुपात्रम्
madhupātram
|
मधुपात्रे
madhupātre
|
मधुपात्राणि
madhupātrāṇi
|
Instrumental |
मधुपात्रेण
madhupātreṇa
|
मधुपात्राभ्याम्
madhupātrābhyām
|
मधुपात्रैः
madhupātraiḥ
|
Dative |
मधुपात्राय
madhupātrāya
|
मधुपात्राभ्याम्
madhupātrābhyām
|
मधुपात्रेभ्यः
madhupātrebhyaḥ
|
Ablative |
मधुपात्रात्
madhupātrāt
|
मधुपात्राभ्याम्
madhupātrābhyām
|
मधुपात्रेभ्यः
madhupātrebhyaḥ
|
Genitive |
मधुपात्रस्य
madhupātrasya
|
मधुपात्रयोः
madhupātrayoḥ
|
मधुपात्राणाम्
madhupātrāṇām
|
Locative |
मधुपात्रे
madhupātre
|
मधुपात्रयोः
madhupātrayoḥ
|
मधुपात्रेषु
madhupātreṣu
|