| Singular | Dual | Plural |
Nominativo |
मधुपात्रम्
madhupātram
|
मधुपात्रे
madhupātre
|
मधुपात्राणि
madhupātrāṇi
|
Vocativo |
मधुपात्र
madhupātra
|
मधुपात्रे
madhupātre
|
मधुपात्राणि
madhupātrāṇi
|
Acusativo |
मधुपात्रम्
madhupātram
|
मधुपात्रे
madhupātre
|
मधुपात्राणि
madhupātrāṇi
|
Instrumental |
मधुपात्रेण
madhupātreṇa
|
मधुपात्राभ्याम्
madhupātrābhyām
|
मधुपात्रैः
madhupātraiḥ
|
Dativo |
मधुपात्राय
madhupātrāya
|
मधुपात्राभ्याम्
madhupātrābhyām
|
मधुपात्रेभ्यः
madhupātrebhyaḥ
|
Ablativo |
मधुपात्रात्
madhupātrāt
|
मधुपात्राभ्याम्
madhupātrābhyām
|
मधुपात्रेभ्यः
madhupātrebhyaḥ
|
Genitivo |
मधुपात्रस्य
madhupātrasya
|
मधुपात्रयोः
madhupātrayoḥ
|
मधुपात्राणाम्
madhupātrāṇām
|
Locativo |
मधुपात्रे
madhupātre
|
मधुपात्रयोः
madhupātrayoḥ
|
मधुपात्रेषु
madhupātreṣu
|