Sanskrit tools

Sanskrit declension


Declension of मधुपान madhupāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुपानम् madhupānam
मधुपाने madhupāne
मधुपानानि madhupānāni
Vocative मधुपान madhupāna
मधुपाने madhupāne
मधुपानानि madhupānāni
Accusative मधुपानम् madhupānam
मधुपाने madhupāne
मधुपानानि madhupānāni
Instrumental मधुपानेन madhupānena
मधुपानाभ्याम् madhupānābhyām
मधुपानैः madhupānaiḥ
Dative मधुपानाय madhupānāya
मधुपानाभ्याम् madhupānābhyām
मधुपानेभ्यः madhupānebhyaḥ
Ablative मधुपानात् madhupānāt
मधुपानाभ्याम् madhupānābhyām
मधुपानेभ्यः madhupānebhyaḥ
Genitive मधुपानस्य madhupānasya
मधुपानयोः madhupānayoḥ
मधुपानानाम् madhupānānām
Locative मधुपाने madhupāne
मधुपानयोः madhupānayoḥ
मधुपानेषु madhupāneṣu