| Singular | Dual | Plural |
Nominativo |
मधुपानम्
madhupānam
|
मधुपाने
madhupāne
|
मधुपानानि
madhupānāni
|
Vocativo |
मधुपान
madhupāna
|
मधुपाने
madhupāne
|
मधुपानानि
madhupānāni
|
Acusativo |
मधुपानम्
madhupānam
|
मधुपाने
madhupāne
|
मधुपानानि
madhupānāni
|
Instrumental |
मधुपानेन
madhupānena
|
मधुपानाभ्याम्
madhupānābhyām
|
मधुपानैः
madhupānaiḥ
|
Dativo |
मधुपानाय
madhupānāya
|
मधुपानाभ्याम्
madhupānābhyām
|
मधुपानेभ्यः
madhupānebhyaḥ
|
Ablativo |
मधुपानात्
madhupānāt
|
मधुपानाभ्याम्
madhupānābhyām
|
मधुपानेभ्यः
madhupānebhyaḥ
|
Genitivo |
मधुपानस्य
madhupānasya
|
मधुपानयोः
madhupānayoḥ
|
मधुपानानाम्
madhupānānām
|
Locativo |
मधुपाने
madhupāne
|
मधुपानयोः
madhupānayoḥ
|
मधुपानेषु
madhupāneṣu
|