| Singular | Dual | Plural |
Nominative |
मधुपारी
madhupārī
|
मधुपार्यौ
madhupāryau
|
मधुपार्यः
madhupāryaḥ
|
Vocative |
मधुपारि
madhupāri
|
मधुपार्यौ
madhupāryau
|
मधुपार्यः
madhupāryaḥ
|
Accusative |
मधुपारीम्
madhupārīm
|
मधुपार्यौ
madhupāryau
|
मधुपारीः
madhupārīḥ
|
Instrumental |
मधुपार्या
madhupāryā
|
मधुपारीभ्याम्
madhupārībhyām
|
मधुपारीभिः
madhupārībhiḥ
|
Dative |
मधुपार्यै
madhupāryai
|
मधुपारीभ्याम्
madhupārībhyām
|
मधुपारीभ्यः
madhupārībhyaḥ
|
Ablative |
मधुपार्याः
madhupāryāḥ
|
मधुपारीभ्याम्
madhupārībhyām
|
मधुपारीभ्यः
madhupārībhyaḥ
|
Genitive |
मधुपार्याः
madhupāryāḥ
|
मधुपार्योः
madhupāryoḥ
|
मधुपारीणाम्
madhupārīṇām
|
Locative |
मधुपार्याम्
madhupāryām
|
मधुपार्योः
madhupāryoḥ
|
मधुपारीषु
madhupārīṣu
|