| Singular | Dual | Plural |
Nominative |
मधुपिङ्गाक्षः
madhupiṅgākṣaḥ
|
मधुपिङ्गाक्षौ
madhupiṅgākṣau
|
मधुपिङ्गाक्षाः
madhupiṅgākṣāḥ
|
Vocative |
मधुपिङ्गाक्ष
madhupiṅgākṣa
|
मधुपिङ्गाक्षौ
madhupiṅgākṣau
|
मधुपिङ्गाक्षाः
madhupiṅgākṣāḥ
|
Accusative |
मधुपिङ्गाक्षम्
madhupiṅgākṣam
|
मधुपिङ्गाक्षौ
madhupiṅgākṣau
|
मधुपिङ्गाक्षान्
madhupiṅgākṣān
|
Instrumental |
मधुपिङ्गाक्षेण
madhupiṅgākṣeṇa
|
मधुपिङ्गाक्षाभ्याम्
madhupiṅgākṣābhyām
|
मधुपिङ्गाक्षैः
madhupiṅgākṣaiḥ
|
Dative |
मधुपिङ्गाक्षाय
madhupiṅgākṣāya
|
मधुपिङ्गाक्षाभ्याम्
madhupiṅgākṣābhyām
|
मधुपिङ्गाक्षेभ्यः
madhupiṅgākṣebhyaḥ
|
Ablative |
मधुपिङ्गाक्षात्
madhupiṅgākṣāt
|
मधुपिङ्गाक्षाभ्याम्
madhupiṅgākṣābhyām
|
मधुपिङ्गाक्षेभ्यः
madhupiṅgākṣebhyaḥ
|
Genitive |
मधुपिङ्गाक्षस्य
madhupiṅgākṣasya
|
मधुपिङ्गाक्षयोः
madhupiṅgākṣayoḥ
|
मधुपिङ्गाक्षाणाम्
madhupiṅgākṣāṇām
|
Locative |
मधुपिङ्गाक्षे
madhupiṅgākṣe
|
मधुपिङ्गाक्षयोः
madhupiṅgākṣayoḥ
|
मधुपिङ्गाक्षेषु
madhupiṅgākṣeṣu
|