Herramientas de sánscrito

Declinación del sánscrito


Declinación de मधुपिङ्गाक्ष madhupiṅgākṣa, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo मधुपिङ्गाक्षः madhupiṅgākṣaḥ
मधुपिङ्गाक्षौ madhupiṅgākṣau
मधुपिङ्गाक्षाः madhupiṅgākṣāḥ
Vocativo मधुपिङ्गाक्ष madhupiṅgākṣa
मधुपिङ्गाक्षौ madhupiṅgākṣau
मधुपिङ्गाक्षाः madhupiṅgākṣāḥ
Acusativo मधुपिङ्गाक्षम् madhupiṅgākṣam
मधुपिङ्गाक्षौ madhupiṅgākṣau
मधुपिङ्गाक्षान् madhupiṅgākṣān
Instrumental मधुपिङ्गाक्षेण madhupiṅgākṣeṇa
मधुपिङ्गाक्षाभ्याम् madhupiṅgākṣābhyām
मधुपिङ्गाक्षैः madhupiṅgākṣaiḥ
Dativo मधुपिङ्गाक्षाय madhupiṅgākṣāya
मधुपिङ्गाक्षाभ्याम् madhupiṅgākṣābhyām
मधुपिङ्गाक्षेभ्यः madhupiṅgākṣebhyaḥ
Ablativo मधुपिङ्गाक्षात् madhupiṅgākṣāt
मधुपिङ्गाक्षाभ्याम् madhupiṅgākṣābhyām
मधुपिङ्गाक्षेभ्यः madhupiṅgākṣebhyaḥ
Genitivo मधुपिङ्गाक्षस्य madhupiṅgākṣasya
मधुपिङ्गाक्षयोः madhupiṅgākṣayoḥ
मधुपिङ्गाक्षाणाम् madhupiṅgākṣāṇām
Locativo मधुपिङ्गाक्षे madhupiṅgākṣe
मधुपिङ्गाक्षयोः madhupiṅgākṣayoḥ
मधुपिङ्गाक्षेषु madhupiṅgākṣeṣu