| Singular | Dual | Plural |
Nominative |
मधुपीलुः
madhupīluḥ
|
मधुपीलू
madhupīlū
|
मधुपीलवः
madhupīlavaḥ
|
Vocative |
मधुपीलो
madhupīlo
|
मधुपीलू
madhupīlū
|
मधुपीलवः
madhupīlavaḥ
|
Accusative |
मधुपीलुम्
madhupīlum
|
मधुपीलू
madhupīlū
|
मधुपीलून्
madhupīlūn
|
Instrumental |
मधुपीलुना
madhupīlunā
|
मधुपीलुभ्याम्
madhupīlubhyām
|
मधुपीलुभिः
madhupīlubhiḥ
|
Dative |
मधुपीलवे
madhupīlave
|
मधुपीलुभ्याम्
madhupīlubhyām
|
मधुपीलुभ्यः
madhupīlubhyaḥ
|
Ablative |
मधुपीलोः
madhupīloḥ
|
मधुपीलुभ्याम्
madhupīlubhyām
|
मधुपीलुभ्यः
madhupīlubhyaḥ
|
Genitive |
मधुपीलोः
madhupīloḥ
|
मधुपील्वोः
madhupīlvoḥ
|
मधुपीलूनाम्
madhupīlūnām
|
Locative |
मधुपीलौ
madhupīlau
|
मधुपील्वोः
madhupīlvoḥ
|
मधुपीलुषु
madhupīluṣu
|