| Singular | Dual | Plural |
Nominativo |
मधुपीलुः
madhupīluḥ
|
मधुपीलू
madhupīlū
|
मधुपीलवः
madhupīlavaḥ
|
Vocativo |
मधुपीलो
madhupīlo
|
मधुपीलू
madhupīlū
|
मधुपीलवः
madhupīlavaḥ
|
Acusativo |
मधुपीलुम्
madhupīlum
|
मधुपीलू
madhupīlū
|
मधुपीलून्
madhupīlūn
|
Instrumental |
मधुपीलुना
madhupīlunā
|
मधुपीलुभ्याम्
madhupīlubhyām
|
मधुपीलुभिः
madhupīlubhiḥ
|
Dativo |
मधुपीलवे
madhupīlave
|
मधुपीलुभ्याम्
madhupīlubhyām
|
मधुपीलुभ्यः
madhupīlubhyaḥ
|
Ablativo |
मधुपीलोः
madhupīloḥ
|
मधुपीलुभ्याम्
madhupīlubhyām
|
मधुपीलुभ्यः
madhupīlubhyaḥ
|
Genitivo |
मधुपीलोः
madhupīloḥ
|
मधुपील्वोः
madhupīlvoḥ
|
मधुपीलूनाम्
madhupīlūnām
|
Locativo |
मधुपीलौ
madhupīlau
|
मधुपील्वोः
madhupīlvoḥ
|
मधुपीलुषु
madhupīluṣu
|