| Singular | Dual | Plural |
Nominative |
मधुपुरम्
madhupuram
|
मधुपुरे
madhupure
|
मधुपुराणि
madhupurāṇi
|
Vocative |
मधुपुर
madhupura
|
मधुपुरे
madhupure
|
मधुपुराणि
madhupurāṇi
|
Accusative |
मधुपुरम्
madhupuram
|
मधुपुरे
madhupure
|
मधुपुराणि
madhupurāṇi
|
Instrumental |
मधुपुरेण
madhupureṇa
|
मधुपुराभ्याम्
madhupurābhyām
|
मधुपुरैः
madhupuraiḥ
|
Dative |
मधुपुराय
madhupurāya
|
मधुपुराभ्याम्
madhupurābhyām
|
मधुपुरेभ्यः
madhupurebhyaḥ
|
Ablative |
मधुपुरात्
madhupurāt
|
मधुपुराभ्याम्
madhupurābhyām
|
मधुपुरेभ्यः
madhupurebhyaḥ
|
Genitive |
मधुपुरस्य
madhupurasya
|
मधुपुरयोः
madhupurayoḥ
|
मधुपुराणाम्
madhupurāṇām
|
Locative |
मधुपुरे
madhupure
|
मधुपुरयोः
madhupurayoḥ
|
मधुपुरेषु
madhupureṣu
|