| Singular | Dual | Plural |
Nominativo |
मधुपुरम्
madhupuram
|
मधुपुरे
madhupure
|
मधुपुराणि
madhupurāṇi
|
Vocativo |
मधुपुर
madhupura
|
मधुपुरे
madhupure
|
मधुपुराणि
madhupurāṇi
|
Acusativo |
मधुपुरम्
madhupuram
|
मधुपुरे
madhupure
|
मधुपुराणि
madhupurāṇi
|
Instrumental |
मधुपुरेण
madhupureṇa
|
मधुपुराभ्याम्
madhupurābhyām
|
मधुपुरैः
madhupuraiḥ
|
Dativo |
मधुपुराय
madhupurāya
|
मधुपुराभ्याम्
madhupurābhyām
|
मधुपुरेभ्यः
madhupurebhyaḥ
|
Ablativo |
मधुपुरात्
madhupurāt
|
मधुपुराभ्याम्
madhupurābhyām
|
मधुपुरेभ्यः
madhupurebhyaḥ
|
Genitivo |
मधुपुरस्य
madhupurasya
|
मधुपुरयोः
madhupurayoḥ
|
मधुपुराणाम्
madhupurāṇām
|
Locativo |
मधुपुरे
madhupure
|
मधुपुरयोः
madhupurayoḥ
|
मधुपुरेषु
madhupureṣu
|