Sanskrit tools

Sanskrit declension


Declension of मधुपुष्पा madhupuṣpā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुपुष्पा madhupuṣpā
मधुपुष्पे madhupuṣpe
मधुपुष्पाः madhupuṣpāḥ
Vocative मधुपुष्पे madhupuṣpe
मधुपुष्पे madhupuṣpe
मधुपुष्पाः madhupuṣpāḥ
Accusative मधुपुष्पाम् madhupuṣpām
मधुपुष्पे madhupuṣpe
मधुपुष्पाः madhupuṣpāḥ
Instrumental मधुपुष्पया madhupuṣpayā
मधुपुष्पाभ्याम् madhupuṣpābhyām
मधुपुष्पाभिः madhupuṣpābhiḥ
Dative मधुपुष्पायै madhupuṣpāyai
मधुपुष्पाभ्याम् madhupuṣpābhyām
मधुपुष्पाभ्यः madhupuṣpābhyaḥ
Ablative मधुपुष्पायाः madhupuṣpāyāḥ
मधुपुष्पाभ्याम् madhupuṣpābhyām
मधुपुष्पाभ्यः madhupuṣpābhyaḥ
Genitive मधुपुष्पायाः madhupuṣpāyāḥ
मधुपुष्पयोः madhupuṣpayoḥ
मधुपुष्पाणाम् madhupuṣpāṇām
Locative मधुपुष्पायाम् madhupuṣpāyām
मधुपुष्पयोः madhupuṣpayoḥ
मधुपुष्पासु madhupuṣpāsu