| Singular | Dual | Plural |
Nominativo |
मधुपुष्पा
madhupuṣpā
|
मधुपुष्पे
madhupuṣpe
|
मधुपुष्पाः
madhupuṣpāḥ
|
Vocativo |
मधुपुष्पे
madhupuṣpe
|
मधुपुष्पे
madhupuṣpe
|
मधुपुष्पाः
madhupuṣpāḥ
|
Acusativo |
मधुपुष्पाम्
madhupuṣpām
|
मधुपुष्पे
madhupuṣpe
|
मधुपुष्पाः
madhupuṣpāḥ
|
Instrumental |
मधुपुष्पया
madhupuṣpayā
|
मधुपुष्पाभ्याम्
madhupuṣpābhyām
|
मधुपुष्पाभिः
madhupuṣpābhiḥ
|
Dativo |
मधुपुष्पायै
madhupuṣpāyai
|
मधुपुष्पाभ्याम्
madhupuṣpābhyām
|
मधुपुष्पाभ्यः
madhupuṣpābhyaḥ
|
Ablativo |
मधुपुष्पायाः
madhupuṣpāyāḥ
|
मधुपुष्पाभ्याम्
madhupuṣpābhyām
|
मधुपुष्पाभ्यः
madhupuṣpābhyaḥ
|
Genitivo |
मधुपुष्पायाः
madhupuṣpāyāḥ
|
मधुपुष्पयोः
madhupuṣpayoḥ
|
मधुपुष्पाणाम्
madhupuṣpāṇām
|
Locativo |
मधुपुष्पायाम्
madhupuṣpāyām
|
मधुपुष्पयोः
madhupuṣpayoḥ
|
मधुपुष्पासु
madhupuṣpāsu
|