Sanskrit tools

Sanskrit declension


Declension of मधुपृष्ठ madhupṛṣṭha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुपृष्ठः madhupṛṣṭhaḥ
मधुपृष्ठौ madhupṛṣṭhau
मधुपृष्ठाः madhupṛṣṭhāḥ
Vocative मधुपृष्ठ madhupṛṣṭha
मधुपृष्ठौ madhupṛṣṭhau
मधुपृष्ठाः madhupṛṣṭhāḥ
Accusative मधुपृष्ठम् madhupṛṣṭham
मधुपृष्ठौ madhupṛṣṭhau
मधुपृष्ठान् madhupṛṣṭhān
Instrumental मधुपृष्ठेन madhupṛṣṭhena
मधुपृष्ठाभ्याम् madhupṛṣṭhābhyām
मधुपृष्ठैः madhupṛṣṭhaiḥ
Dative मधुपृष्ठाय madhupṛṣṭhāya
मधुपृष्ठाभ्याम् madhupṛṣṭhābhyām
मधुपृष्ठेभ्यः madhupṛṣṭhebhyaḥ
Ablative मधुपृष्ठात् madhupṛṣṭhāt
मधुपृष्ठाभ्याम् madhupṛṣṭhābhyām
मधुपृष्ठेभ्यः madhupṛṣṭhebhyaḥ
Genitive मधुपृष्ठस्य madhupṛṣṭhasya
मधुपृष्ठयोः madhupṛṣṭhayoḥ
मधुपृष्ठानाम् madhupṛṣṭhānām
Locative मधुपृष्ठे madhupṛṣṭhe
मधुपृष्ठयोः madhupṛṣṭhayoḥ
मधुपृष्ठेषु madhupṛṣṭheṣu