| Singular | Dual | Plural |
Nominativo |
मधुपृष्ठः
madhupṛṣṭhaḥ
|
मधुपृष्ठौ
madhupṛṣṭhau
|
मधुपृष्ठाः
madhupṛṣṭhāḥ
|
Vocativo |
मधुपृष्ठ
madhupṛṣṭha
|
मधुपृष्ठौ
madhupṛṣṭhau
|
मधुपृष्ठाः
madhupṛṣṭhāḥ
|
Acusativo |
मधुपृष्ठम्
madhupṛṣṭham
|
मधुपृष्ठौ
madhupṛṣṭhau
|
मधुपृष्ठान्
madhupṛṣṭhān
|
Instrumental |
मधुपृष्ठेन
madhupṛṣṭhena
|
मधुपृष्ठाभ्याम्
madhupṛṣṭhābhyām
|
मधुपृष्ठैः
madhupṛṣṭhaiḥ
|
Dativo |
मधुपृष्ठाय
madhupṛṣṭhāya
|
मधुपृष्ठाभ्याम्
madhupṛṣṭhābhyām
|
मधुपृष्ठेभ्यः
madhupṛṣṭhebhyaḥ
|
Ablativo |
मधुपृष्ठात्
madhupṛṣṭhāt
|
मधुपृष्ठाभ्याम्
madhupṛṣṭhābhyām
|
मधुपृष्ठेभ्यः
madhupṛṣṭhebhyaḥ
|
Genitivo |
मधुपृष्ठस्य
madhupṛṣṭhasya
|
मधुपृष्ठयोः
madhupṛṣṭhayoḥ
|
मधुपृष्ठानाम्
madhupṛṣṭhānām
|
Locativo |
मधुपृष्ठे
madhupṛṣṭhe
|
मधुपृष्ठयोः
madhupṛṣṭhayoḥ
|
मधुपृष्ठेषु
madhupṛṣṭheṣu
|