Sanskrit tools

Sanskrit declension


Declension of मधुपृष्ठा madhupṛṣṭhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुपृष्ठा madhupṛṣṭhā
मधुपृष्ठे madhupṛṣṭhe
मधुपृष्ठाः madhupṛṣṭhāḥ
Vocative मधुपृष्ठे madhupṛṣṭhe
मधुपृष्ठे madhupṛṣṭhe
मधुपृष्ठाः madhupṛṣṭhāḥ
Accusative मधुपृष्ठाम् madhupṛṣṭhām
मधुपृष्ठे madhupṛṣṭhe
मधुपृष्ठाः madhupṛṣṭhāḥ
Instrumental मधुपृष्ठया madhupṛṣṭhayā
मधुपृष्ठाभ्याम् madhupṛṣṭhābhyām
मधुपृष्ठाभिः madhupṛṣṭhābhiḥ
Dative मधुपृष्ठायै madhupṛṣṭhāyai
मधुपृष्ठाभ्याम् madhupṛṣṭhābhyām
मधुपृष्ठाभ्यः madhupṛṣṭhābhyaḥ
Ablative मधुपृष्ठायाः madhupṛṣṭhāyāḥ
मधुपृष्ठाभ्याम् madhupṛṣṭhābhyām
मधुपृष्ठाभ्यः madhupṛṣṭhābhyaḥ
Genitive मधुपृष्ठायाः madhupṛṣṭhāyāḥ
मधुपृष्ठयोः madhupṛṣṭhayoḥ
मधुपृष्ठानाम् madhupṛṣṭhānām
Locative मधुपृष्ठायाम् madhupṛṣṭhāyām
मधुपृष्ठयोः madhupṛṣṭhayoḥ
मधुपृष्ठासु madhupṛṣṭhāsu