| Singular | Dual | Plural |
Nominative |
मधुपृष्ठा
madhupṛṣṭhā
|
मधुपृष्ठे
madhupṛṣṭhe
|
मधुपृष्ठाः
madhupṛṣṭhāḥ
|
Vocative |
मधुपृष्ठे
madhupṛṣṭhe
|
मधुपृष्ठे
madhupṛṣṭhe
|
मधुपृष्ठाः
madhupṛṣṭhāḥ
|
Accusative |
मधुपृष्ठाम्
madhupṛṣṭhām
|
मधुपृष्ठे
madhupṛṣṭhe
|
मधुपृष्ठाः
madhupṛṣṭhāḥ
|
Instrumental |
मधुपृष्ठया
madhupṛṣṭhayā
|
मधुपृष्ठाभ्याम्
madhupṛṣṭhābhyām
|
मधुपृष्ठाभिः
madhupṛṣṭhābhiḥ
|
Dative |
मधुपृष्ठायै
madhupṛṣṭhāyai
|
मधुपृष्ठाभ्याम्
madhupṛṣṭhābhyām
|
मधुपृष्ठाभ्यः
madhupṛṣṭhābhyaḥ
|
Ablative |
मधुपृष्ठायाः
madhupṛṣṭhāyāḥ
|
मधुपृष्ठाभ्याम्
madhupṛṣṭhābhyām
|
मधुपृष्ठाभ्यः
madhupṛṣṭhābhyaḥ
|
Genitive |
मधुपृष्ठायाः
madhupṛṣṭhāyāḥ
|
मधुपृष्ठयोः
madhupṛṣṭhayoḥ
|
मधुपृष्ठानाम्
madhupṛṣṭhānām
|
Locative |
मधुपृष्ठायाम्
madhupṛṣṭhāyām
|
मधुपृष्ठयोः
madhupṛṣṭhayoḥ
|
मधुपृष्ठासु
madhupṛṣṭhāsu
|