| Singular | Dual | Plural |
Nominativo |
मधुपृष्ठा
madhupṛṣṭhā
|
मधुपृष्ठे
madhupṛṣṭhe
|
मधुपृष्ठाः
madhupṛṣṭhāḥ
|
Vocativo |
मधुपृष्ठे
madhupṛṣṭhe
|
मधुपृष्ठे
madhupṛṣṭhe
|
मधुपृष्ठाः
madhupṛṣṭhāḥ
|
Acusativo |
मधुपृष्ठाम्
madhupṛṣṭhām
|
मधुपृष्ठे
madhupṛṣṭhe
|
मधुपृष्ठाः
madhupṛṣṭhāḥ
|
Instrumental |
मधुपृष्ठया
madhupṛṣṭhayā
|
मधुपृष्ठाभ्याम्
madhupṛṣṭhābhyām
|
मधुपृष्ठाभिः
madhupṛṣṭhābhiḥ
|
Dativo |
मधुपृष्ठायै
madhupṛṣṭhāyai
|
मधुपृष्ठाभ्याम्
madhupṛṣṭhābhyām
|
मधुपृष्ठाभ्यः
madhupṛṣṭhābhyaḥ
|
Ablativo |
मधुपृष्ठायाः
madhupṛṣṭhāyāḥ
|
मधुपृष्ठाभ्याम्
madhupṛṣṭhābhyām
|
मधुपृष्ठाभ्यः
madhupṛṣṭhābhyaḥ
|
Genitivo |
मधुपृष्ठायाः
madhupṛṣṭhāyāḥ
|
मधुपृष्ठयोः
madhupṛṣṭhayoḥ
|
मधुपृष्ठानाम्
madhupṛṣṭhānām
|
Locativo |
मधुपृष्ठायाम्
madhupṛṣṭhāyām
|
मधुपृष्ठयोः
madhupṛṣṭhayoḥ
|
मधुपृष्ठासु
madhupṛṣṭhāsu
|