| Singular | Dual | Plural |
Nominative |
मधुपेया
madhupeyā
|
मधुपेये
madhupeye
|
मधुपेयाः
madhupeyāḥ
|
Vocative |
मधुपेये
madhupeye
|
मधुपेये
madhupeye
|
मधुपेयाः
madhupeyāḥ
|
Accusative |
मधुपेयाम्
madhupeyām
|
मधुपेये
madhupeye
|
मधुपेयाः
madhupeyāḥ
|
Instrumental |
मधुपेयया
madhupeyayā
|
मधुपेयाभ्याम्
madhupeyābhyām
|
मधुपेयाभिः
madhupeyābhiḥ
|
Dative |
मधुपेयायै
madhupeyāyai
|
मधुपेयाभ्याम्
madhupeyābhyām
|
मधुपेयाभ्यः
madhupeyābhyaḥ
|
Ablative |
मधुपेयायाः
madhupeyāyāḥ
|
मधुपेयाभ्याम्
madhupeyābhyām
|
मधुपेयाभ्यः
madhupeyābhyaḥ
|
Genitive |
मधुपेयायाः
madhupeyāyāḥ
|
मधुपेययोः
madhupeyayoḥ
|
मधुपेयानाम्
madhupeyānām
|
Locative |
मधुपेयायाम्
madhupeyāyām
|
मधुपेययोः
madhupeyayoḥ
|
मधुपेयासु
madhupeyāsu
|