Sanskrit tools

Sanskrit declension


Declension of मधुपेया madhupeyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुपेया madhupeyā
मधुपेये madhupeye
मधुपेयाः madhupeyāḥ
Vocative मधुपेये madhupeye
मधुपेये madhupeye
मधुपेयाः madhupeyāḥ
Accusative मधुपेयाम् madhupeyām
मधुपेये madhupeye
मधुपेयाः madhupeyāḥ
Instrumental मधुपेयया madhupeyayā
मधुपेयाभ्याम् madhupeyābhyām
मधुपेयाभिः madhupeyābhiḥ
Dative मधुपेयायै madhupeyāyai
मधुपेयाभ्याम् madhupeyābhyām
मधुपेयाभ्यः madhupeyābhyaḥ
Ablative मधुपेयायाः madhupeyāyāḥ
मधुपेयाभ्याम् madhupeyābhyām
मधुपेयाभ्यः madhupeyābhyaḥ
Genitive मधुपेयायाः madhupeyāyāḥ
मधुपेययोः madhupeyayoḥ
मधुपेयानाम् madhupeyānām
Locative मधुपेयायाम् madhupeyāyām
मधुपेययोः madhupeyayoḥ
मधुपेयासु madhupeyāsu