| Singular | Dual | Plural |
Nominativo |
मधुपेया
madhupeyā
|
मधुपेये
madhupeye
|
मधुपेयाः
madhupeyāḥ
|
Vocativo |
मधुपेये
madhupeye
|
मधुपेये
madhupeye
|
मधुपेयाः
madhupeyāḥ
|
Acusativo |
मधुपेयाम्
madhupeyām
|
मधुपेये
madhupeye
|
मधुपेयाः
madhupeyāḥ
|
Instrumental |
मधुपेयया
madhupeyayā
|
मधुपेयाभ्याम्
madhupeyābhyām
|
मधुपेयाभिः
madhupeyābhiḥ
|
Dativo |
मधुपेयायै
madhupeyāyai
|
मधुपेयाभ्याम्
madhupeyābhyām
|
मधुपेयाभ्यः
madhupeyābhyaḥ
|
Ablativo |
मधुपेयायाः
madhupeyāyāḥ
|
मधुपेयाभ्याम्
madhupeyābhyām
|
मधुपेयाभ्यः
madhupeyābhyaḥ
|
Genitivo |
मधुपेयायाः
madhupeyāyāḥ
|
मधुपेययोः
madhupeyayoḥ
|
मधुपेयानाम्
madhupeyānām
|
Locativo |
मधुपेयायाम्
madhupeyāyām
|
मधुपेययोः
madhupeyayoḥ
|
मधुपेयासु
madhupeyāsu
|