| Singular | Dual | Plural |
Nominative |
मधुप्रणयवती
madhupraṇayavatī
|
मधुप्रणयवत्यौ
madhupraṇayavatyau
|
मधुप्रणयवत्यः
madhupraṇayavatyaḥ
|
Vocative |
मधुप्रणयवति
madhupraṇayavati
|
मधुप्रणयवत्यौ
madhupraṇayavatyau
|
मधुप्रणयवत्यः
madhupraṇayavatyaḥ
|
Accusative |
मधुप्रणयवतीम्
madhupraṇayavatīm
|
मधुप्रणयवत्यौ
madhupraṇayavatyau
|
मधुप्रणयवतीः
madhupraṇayavatīḥ
|
Instrumental |
मधुप्रणयवत्या
madhupraṇayavatyā
|
मधुप्रणयवतीभ्याम्
madhupraṇayavatībhyām
|
मधुप्रणयवतीभिः
madhupraṇayavatībhiḥ
|
Dative |
मधुप्रणयवत्यै
madhupraṇayavatyai
|
मधुप्रणयवतीभ्याम्
madhupraṇayavatībhyām
|
मधुप्रणयवतीभ्यः
madhupraṇayavatībhyaḥ
|
Ablative |
मधुप्रणयवत्याः
madhupraṇayavatyāḥ
|
मधुप्रणयवतीभ्याम्
madhupraṇayavatībhyām
|
मधुप्रणयवतीभ्यः
madhupraṇayavatībhyaḥ
|
Genitive |
मधुप्रणयवत्याः
madhupraṇayavatyāḥ
|
मधुप्रणयवत्योः
madhupraṇayavatyoḥ
|
मधुप्रणयवतीनाम्
madhupraṇayavatīnām
|
Locative |
मधुप्रणयवत्याम्
madhupraṇayavatyām
|
मधुप्रणयवत्योः
madhupraṇayavatyoḥ
|
मधुप्रणयवतीषु
madhupraṇayavatīṣu
|