Sanskrit tools

Sanskrit declension


Declension of मधुप्रणयवती madhupraṇayavatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative मधुप्रणयवती madhupraṇayavatī
मधुप्रणयवत्यौ madhupraṇayavatyau
मधुप्रणयवत्यः madhupraṇayavatyaḥ
Vocative मधुप्रणयवति madhupraṇayavati
मधुप्रणयवत्यौ madhupraṇayavatyau
मधुप्रणयवत्यः madhupraṇayavatyaḥ
Accusative मधुप्रणयवतीम् madhupraṇayavatīm
मधुप्रणयवत्यौ madhupraṇayavatyau
मधुप्रणयवतीः madhupraṇayavatīḥ
Instrumental मधुप्रणयवत्या madhupraṇayavatyā
मधुप्रणयवतीभ्याम् madhupraṇayavatībhyām
मधुप्रणयवतीभिः madhupraṇayavatībhiḥ
Dative मधुप्रणयवत्यै madhupraṇayavatyai
मधुप्रणयवतीभ्याम् madhupraṇayavatībhyām
मधुप्रणयवतीभ्यः madhupraṇayavatībhyaḥ
Ablative मधुप्रणयवत्याः madhupraṇayavatyāḥ
मधुप्रणयवतीभ्याम् madhupraṇayavatībhyām
मधुप्रणयवतीभ्यः madhupraṇayavatībhyaḥ
Genitive मधुप्रणयवत्याः madhupraṇayavatyāḥ
मधुप्रणयवत्योः madhupraṇayavatyoḥ
मधुप्रणयवतीनाम् madhupraṇayavatīnām
Locative मधुप्रणयवत्याम् madhupraṇayavatyām
मधुप्रणयवत्योः madhupraṇayavatyoḥ
मधुप्रणयवतीषु madhupraṇayavatīṣu