Sanskrit tools

Sanskrit declension


Declension of मधुप्रणयवत् madhupraṇayavat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative मधुप्रणयवत् madhupraṇayavat
मधुप्रणयवती madhupraṇayavatī
मधुप्रणयवन्ति madhupraṇayavanti
Vocative मधुप्रणयवत् madhupraṇayavat
मधुप्रणयवती madhupraṇayavatī
मधुप्रणयवन्ति madhupraṇayavanti
Accusative मधुप्रणयवत् madhupraṇayavat
मधुप्रणयवती madhupraṇayavatī
मधुप्रणयवन्ति madhupraṇayavanti
Instrumental मधुप्रणयवता madhupraṇayavatā
मधुप्रणयवद्भ्याम् madhupraṇayavadbhyām
मधुप्रणयवद्भिः madhupraṇayavadbhiḥ
Dative मधुप्रणयवते madhupraṇayavate
मधुप्रणयवद्भ्याम् madhupraṇayavadbhyām
मधुप्रणयवद्भ्यः madhupraṇayavadbhyaḥ
Ablative मधुप्रणयवतः madhupraṇayavataḥ
मधुप्रणयवद्भ्याम् madhupraṇayavadbhyām
मधुप्रणयवद्भ्यः madhupraṇayavadbhyaḥ
Genitive मधुप्रणयवतः madhupraṇayavataḥ
मधुप्रणयवतोः madhupraṇayavatoḥ
मधुप्रणयवताम् madhupraṇayavatām
Locative मधुप्रणयवति madhupraṇayavati
मधुप्रणयवतोः madhupraṇayavatoḥ
मधुप्रणयवत्सु madhupraṇayavatsu