Ferramentas de sânscrito

Declinação do sânscrito


Declinação de मधुप्रणयवत् madhupraṇayavat, n.

Referência(s) (em inglês): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominativo मधुप्रणयवत् madhupraṇayavat
मधुप्रणयवती madhupraṇayavatī
मधुप्रणयवन्ति madhupraṇayavanti
Vocativo मधुप्रणयवत् madhupraṇayavat
मधुप्रणयवती madhupraṇayavatī
मधुप्रणयवन्ति madhupraṇayavanti
Acusativo मधुप्रणयवत् madhupraṇayavat
मधुप्रणयवती madhupraṇayavatī
मधुप्रणयवन्ति madhupraṇayavanti
Instrumental मधुप्रणयवता madhupraṇayavatā
मधुप्रणयवद्भ्याम् madhupraṇayavadbhyām
मधुप्रणयवद्भिः madhupraṇayavadbhiḥ
Dativo मधुप्रणयवते madhupraṇayavate
मधुप्रणयवद्भ्याम् madhupraṇayavadbhyām
मधुप्रणयवद्भ्यः madhupraṇayavadbhyaḥ
Ablativo मधुप्रणयवतः madhupraṇayavataḥ
मधुप्रणयवद्भ्याम् madhupraṇayavadbhyām
मधुप्रणयवद्भ्यः madhupraṇayavadbhyaḥ
Genitivo मधुप्रणयवतः madhupraṇayavataḥ
मधुप्रणयवतोः madhupraṇayavatoḥ
मधुप्रणयवताम् madhupraṇayavatām
Locativo मधुप्रणयवति madhupraṇayavati
मधुप्रणयवतोः madhupraṇayavatoḥ
मधुप्रणयवत्सु madhupraṇayavatsu