| Singular | Dual | Plural |
Nominativo |
मधुप्रणयवत्
madhupraṇayavat
|
मधुप्रणयवती
madhupraṇayavatī
|
मधुप्रणयवन्ति
madhupraṇayavanti
|
Vocativo |
मधुप्रणयवत्
madhupraṇayavat
|
मधुप्रणयवती
madhupraṇayavatī
|
मधुप्रणयवन्ति
madhupraṇayavanti
|
Acusativo |
मधुप्रणयवत्
madhupraṇayavat
|
मधुप्रणयवती
madhupraṇayavatī
|
मधुप्रणयवन्ति
madhupraṇayavanti
|
Instrumental |
मधुप्रणयवता
madhupraṇayavatā
|
मधुप्रणयवद्भ्याम्
madhupraṇayavadbhyām
|
मधुप्रणयवद्भिः
madhupraṇayavadbhiḥ
|
Dativo |
मधुप्रणयवते
madhupraṇayavate
|
मधुप्रणयवद्भ्याम्
madhupraṇayavadbhyām
|
मधुप्रणयवद्भ्यः
madhupraṇayavadbhyaḥ
|
Ablativo |
मधुप्रणयवतः
madhupraṇayavataḥ
|
मधुप्रणयवद्भ्याम्
madhupraṇayavadbhyām
|
मधुप्रणयवद्भ्यः
madhupraṇayavadbhyaḥ
|
Genitivo |
मधुप्रणयवतः
madhupraṇayavataḥ
|
मधुप्रणयवतोः
madhupraṇayavatoḥ
|
मधुप्रणयवताम्
madhupraṇayavatām
|
Locativo |
मधुप्रणयवति
madhupraṇayavati
|
मधुप्रणयवतोः
madhupraṇayavatoḥ
|
मधुप्रणयवत्सु
madhupraṇayavatsu
|