| Singular | Dual | Plural |
Nominative |
मधुप्रतीकम्
madhupratīkam
|
मधुप्रतीके
madhupratīke
|
मधुप्रतीकानि
madhupratīkāni
|
Vocative |
मधुप्रतीक
madhupratīka
|
मधुप्रतीके
madhupratīke
|
मधुप्रतीकानि
madhupratīkāni
|
Accusative |
मधुप्रतीकम्
madhupratīkam
|
मधुप्रतीके
madhupratīke
|
मधुप्रतीकानि
madhupratīkāni
|
Instrumental |
मधुप्रतीकेन
madhupratīkena
|
मधुप्रतीकाभ्याम्
madhupratīkābhyām
|
मधुप्रतीकैः
madhupratīkaiḥ
|
Dative |
मधुप्रतीकाय
madhupratīkāya
|
मधुप्रतीकाभ्याम्
madhupratīkābhyām
|
मधुप्रतीकेभ्यः
madhupratīkebhyaḥ
|
Ablative |
मधुप्रतीकात्
madhupratīkāt
|
मधुप्रतीकाभ्याम्
madhupratīkābhyām
|
मधुप्रतीकेभ्यः
madhupratīkebhyaḥ
|
Genitive |
मधुप्रतीकस्य
madhupratīkasya
|
मधुप्रतीकयोः
madhupratīkayoḥ
|
मधुप्रतीकानाम्
madhupratīkānām
|
Locative |
मधुप्रतीके
madhupratīke
|
मधुप्रतीकयोः
madhupratīkayoḥ
|
मधुप्रतीकेषु
madhupratīkeṣu
|