| Singular | Dual | Plural |
Nominativo |
मधुप्रतीकम्
madhupratīkam
|
मधुप्रतीके
madhupratīke
|
मधुप्रतीकानि
madhupratīkāni
|
Vocativo |
मधुप्रतीक
madhupratīka
|
मधुप्रतीके
madhupratīke
|
मधुप्रतीकानि
madhupratīkāni
|
Acusativo |
मधुप्रतीकम्
madhupratīkam
|
मधुप्रतीके
madhupratīke
|
मधुप्रतीकानि
madhupratīkāni
|
Instrumental |
मधुप्रतीकेन
madhupratīkena
|
मधुप्रतीकाभ्याम्
madhupratīkābhyām
|
मधुप्रतीकैः
madhupratīkaiḥ
|
Dativo |
मधुप्रतीकाय
madhupratīkāya
|
मधुप्रतीकाभ्याम्
madhupratīkābhyām
|
मधुप्रतीकेभ्यः
madhupratīkebhyaḥ
|
Ablativo |
मधुप्रतीकात्
madhupratīkāt
|
मधुप्रतीकाभ्याम्
madhupratīkābhyām
|
मधुप्रतीकेभ्यः
madhupratīkebhyaḥ
|
Genitivo |
मधुप्रतीकस्य
madhupratīkasya
|
मधुप्रतीकयोः
madhupratīkayoḥ
|
मधुप्रतीकानाम्
madhupratīkānām
|
Locativo |
मधुप्रतीके
madhupratīke
|
मधुप्रतीकयोः
madhupratīkayoḥ
|
मधुप्रतीकेषु
madhupratīkeṣu
|