Sanskrit tools

Sanskrit declension


Declension of मधुप्रसङ्गमधु madhuprasaṅgamadhu, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुप्रसङ्गमधु madhuprasaṅgamadhu
मधुप्रसङ्गमधुनी madhuprasaṅgamadhunī
मधुप्रसङ्गमधूनि madhuprasaṅgamadhūni
Vocative मधुप्रसङ्गमधो madhuprasaṅgamadho
मधुप्रसङ्गमधु madhuprasaṅgamadhu
मधुप्रसङ्गमधुनी madhuprasaṅgamadhunī
मधुप्रसङ्गमधूनि madhuprasaṅgamadhūni
Accusative मधुप्रसङ्गमधु madhuprasaṅgamadhu
मधुप्रसङ्गमधुनी madhuprasaṅgamadhunī
मधुप्रसङ्गमधूनि madhuprasaṅgamadhūni
Instrumental मधुप्रसङ्गमधुना madhuprasaṅgamadhunā
मधुप्रसङ्गमधुभ्याम् madhuprasaṅgamadhubhyām
मधुप्रसङ्गमधुभिः madhuprasaṅgamadhubhiḥ
Dative मधुप्रसङ्गमधुने madhuprasaṅgamadhune
मधुप्रसङ्गमधुभ्याम् madhuprasaṅgamadhubhyām
मधुप्रसङ्गमधुभ्यः madhuprasaṅgamadhubhyaḥ
Ablative मधुप्रसङ्गमधुनः madhuprasaṅgamadhunaḥ
मधुप्रसङ्गमधुभ्याम् madhuprasaṅgamadhubhyām
मधुप्रसङ्गमधुभ्यः madhuprasaṅgamadhubhyaḥ
Genitive मधुप्रसङ्गमधुनः madhuprasaṅgamadhunaḥ
मधुप्रसङ्गमधुनोः madhuprasaṅgamadhunoḥ
मधुप्रसङ्गमधूनाम् madhuprasaṅgamadhūnām
Locative मधुप्रसङ्गमधुनि madhuprasaṅgamadhuni
मधुप्रसङ्गमधुनोः madhuprasaṅgamadhunoḥ
मधुप्रसङ्गमधुषु madhuprasaṅgamadhuṣu