Singular | Dual | Plural | |
Nominativo |
मधुप्रसङ्गमधु
madhuprasaṅgamadhu |
मधुप्रसङ्गमधुनी
madhuprasaṅgamadhunī |
मधुप्रसङ्गमधूनि
madhuprasaṅgamadhūni |
Vocativo |
मधुप्रसङ्गमधो
madhuprasaṅgamadho मधुप्रसङ्गमधु madhuprasaṅgamadhu |
मधुप्रसङ्गमधुनी
madhuprasaṅgamadhunī |
मधुप्रसङ्गमधूनि
madhuprasaṅgamadhūni |
Acusativo |
मधुप्रसङ्गमधु
madhuprasaṅgamadhu |
मधुप्रसङ्गमधुनी
madhuprasaṅgamadhunī |
मधुप्रसङ्गमधूनि
madhuprasaṅgamadhūni |
Instrumental |
मधुप्रसङ्गमधुना
madhuprasaṅgamadhunā |
मधुप्रसङ्गमधुभ्याम्
madhuprasaṅgamadhubhyām |
मधुप्रसङ्गमधुभिः
madhuprasaṅgamadhubhiḥ |
Dativo |
मधुप्रसङ्गमधुने
madhuprasaṅgamadhune |
मधुप्रसङ्गमधुभ्याम्
madhuprasaṅgamadhubhyām |
मधुप्रसङ्गमधुभ्यः
madhuprasaṅgamadhubhyaḥ |
Ablativo |
मधुप्रसङ्गमधुनः
madhuprasaṅgamadhunaḥ |
मधुप्रसङ्गमधुभ्याम्
madhuprasaṅgamadhubhyām |
मधुप्रसङ्गमधुभ्यः
madhuprasaṅgamadhubhyaḥ |
Genitivo |
मधुप्रसङ्गमधुनः
madhuprasaṅgamadhunaḥ |
मधुप्रसङ्गमधुनोः
madhuprasaṅgamadhunoḥ |
मधुप्रसङ्गमधूनाम्
madhuprasaṅgamadhūnām |
Locativo |
मधुप्रसङ्गमधुनि
madhuprasaṅgamadhuni |
मधुप्रसङ्गमधुनोः
madhuprasaṅgamadhunoḥ |
मधुप्रसङ्गमधुषु
madhuprasaṅgamadhuṣu |