| Singular | Dual | Plural |
Nominative |
मधुप्लुता
madhuplutā
|
मधुप्लुते
madhuplute
|
मधुप्लुताः
madhuplutāḥ
|
Vocative |
मधुप्लुते
madhuplute
|
मधुप्लुते
madhuplute
|
मधुप्लुताः
madhuplutāḥ
|
Accusative |
मधुप्लुताम्
madhuplutām
|
मधुप्लुते
madhuplute
|
मधुप्लुताः
madhuplutāḥ
|
Instrumental |
मधुप्लुतया
madhuplutayā
|
मधुप्लुताभ्याम्
madhuplutābhyām
|
मधुप्लुताभिः
madhuplutābhiḥ
|
Dative |
मधुप्लुतायै
madhuplutāyai
|
मधुप्लुताभ्याम्
madhuplutābhyām
|
मधुप्लुताभ्यः
madhuplutābhyaḥ
|
Ablative |
मधुप्लुतायाः
madhuplutāyāḥ
|
मधुप्लुताभ्याम्
madhuplutābhyām
|
मधुप्लुताभ्यः
madhuplutābhyaḥ
|
Genitive |
मधुप्लुतायाः
madhuplutāyāḥ
|
मधुप्लुतयोः
madhuplutayoḥ
|
मधुप्लुतानाम्
madhuplutānām
|
Locative |
मधुप्लुतायाम्
madhuplutāyām
|
मधुप्लुतयोः
madhuplutayoḥ
|
मधुप्लुतासु
madhuplutāsu
|