Sanskrit tools

Sanskrit declension


Declension of मधुप्लुता madhuplutā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुप्लुता madhuplutā
मधुप्लुते madhuplute
मधुप्लुताः madhuplutāḥ
Vocative मधुप्लुते madhuplute
मधुप्लुते madhuplute
मधुप्लुताः madhuplutāḥ
Accusative मधुप्लुताम् madhuplutām
मधुप्लुते madhuplute
मधुप्लुताः madhuplutāḥ
Instrumental मधुप्लुतया madhuplutayā
मधुप्लुताभ्याम् madhuplutābhyām
मधुप्लुताभिः madhuplutābhiḥ
Dative मधुप्लुतायै madhuplutāyai
मधुप्लुताभ्याम् madhuplutābhyām
मधुप्लुताभ्यः madhuplutābhyaḥ
Ablative मधुप्लुतायाः madhuplutāyāḥ
मधुप्लुताभ्याम् madhuplutābhyām
मधुप्लुताभ्यः madhuplutābhyaḥ
Genitive मधुप्लुतायाः madhuplutāyāḥ
मधुप्लुतयोः madhuplutayoḥ
मधुप्लुतानाम् madhuplutānām
Locative मधुप्लुतायाम् madhuplutāyām
मधुप्लुतयोः madhuplutayoḥ
मधुप्लुतासु madhuplutāsu