| Singular | Dual | Plural |
Nominativo |
मधुप्लुता
madhuplutā
|
मधुप्लुते
madhuplute
|
मधुप्लुताः
madhuplutāḥ
|
Vocativo |
मधुप्लुते
madhuplute
|
मधुप्लुते
madhuplute
|
मधुप्लुताः
madhuplutāḥ
|
Acusativo |
मधुप्लुताम्
madhuplutām
|
मधुप्लुते
madhuplute
|
मधुप्लुताः
madhuplutāḥ
|
Instrumental |
मधुप्लुतया
madhuplutayā
|
मधुप्लुताभ्याम्
madhuplutābhyām
|
मधुप्लुताभिः
madhuplutābhiḥ
|
Dativo |
मधुप्लुतायै
madhuplutāyai
|
मधुप्लुताभ्याम्
madhuplutābhyām
|
मधुप्लुताभ्यः
madhuplutābhyaḥ
|
Ablativo |
मधुप्लुतायाः
madhuplutāyāḥ
|
मधुप्लुताभ्याम्
madhuplutābhyām
|
मधुप्लुताभ्यः
madhuplutābhyaḥ
|
Genitivo |
मधुप्लुतायाः
madhuplutāyāḥ
|
मधुप्लुतयोः
madhuplutayoḥ
|
मधुप्लुतानाम्
madhuplutānām
|
Locativo |
मधुप्लुतायाम्
madhuplutāyām
|
मधुप्लुतयोः
madhuplutayoḥ
|
मधुप्लुतासु
madhuplutāsu
|