Sanskrit tools

Sanskrit declension


Declension of मधुफल madhuphala, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुफलः madhuphalaḥ
मधुफलौ madhuphalau
मधुफलाः madhuphalāḥ
Vocative मधुफल madhuphala
मधुफलौ madhuphalau
मधुफलाः madhuphalāḥ
Accusative मधुफलम् madhuphalam
मधुफलौ madhuphalau
मधुफलान् madhuphalān
Instrumental मधुफलेन madhuphalena
मधुफलाभ्याम् madhuphalābhyām
मधुफलैः madhuphalaiḥ
Dative मधुफलाय madhuphalāya
मधुफलाभ्याम् madhuphalābhyām
मधुफलेभ्यः madhuphalebhyaḥ
Ablative मधुफलात् madhuphalāt
मधुफलाभ्याम् madhuphalābhyām
मधुफलेभ्यः madhuphalebhyaḥ
Genitive मधुफलस्य madhuphalasya
मधुफलयोः madhuphalayoḥ
मधुफलानाम् madhuphalānām
Locative मधुफले madhuphale
मधुफलयोः madhuphalayoḥ
मधुफलेषु madhuphaleṣu