| Singular | Dual | Plural |
Nominativo |
मधुफलः
madhuphalaḥ
|
मधुफलौ
madhuphalau
|
मधुफलाः
madhuphalāḥ
|
Vocativo |
मधुफल
madhuphala
|
मधुफलौ
madhuphalau
|
मधुफलाः
madhuphalāḥ
|
Acusativo |
मधुफलम्
madhuphalam
|
मधुफलौ
madhuphalau
|
मधुफलान्
madhuphalān
|
Instrumental |
मधुफलेन
madhuphalena
|
मधुफलाभ्याम्
madhuphalābhyām
|
मधुफलैः
madhuphalaiḥ
|
Dativo |
मधुफलाय
madhuphalāya
|
मधुफलाभ्याम्
madhuphalābhyām
|
मधुफलेभ्यः
madhuphalebhyaḥ
|
Ablativo |
मधुफलात्
madhuphalāt
|
मधुफलाभ्याम्
madhuphalābhyām
|
मधुफलेभ्यः
madhuphalebhyaḥ
|
Genitivo |
मधुफलस्य
madhuphalasya
|
मधुफलयोः
madhuphalayoḥ
|
मधुफलानाम्
madhuphalānām
|
Locativo |
मधुफले
madhuphale
|
मधुफलयोः
madhuphalayoḥ
|
मधुफलेषु
madhuphaleṣu
|