| Singular | Dual | Plural |
Nominative |
मधुफला
madhuphalā
|
मधुफले
madhuphale
|
मधुफलाः
madhuphalāḥ
|
Vocative |
मधुफले
madhuphale
|
मधुफले
madhuphale
|
मधुफलाः
madhuphalāḥ
|
Accusative |
मधुफलाम्
madhuphalām
|
मधुफले
madhuphale
|
मधुफलाः
madhuphalāḥ
|
Instrumental |
मधुफलया
madhuphalayā
|
मधुफलाभ्याम्
madhuphalābhyām
|
मधुफलाभिः
madhuphalābhiḥ
|
Dative |
मधुफलायै
madhuphalāyai
|
मधुफलाभ्याम्
madhuphalābhyām
|
मधुफलाभ्यः
madhuphalābhyaḥ
|
Ablative |
मधुफलायाः
madhuphalāyāḥ
|
मधुफलाभ्याम्
madhuphalābhyām
|
मधुफलाभ्यः
madhuphalābhyaḥ
|
Genitive |
मधुफलायाः
madhuphalāyāḥ
|
मधुफलयोः
madhuphalayoḥ
|
मधुफलानाम्
madhuphalānām
|
Locative |
मधुफलायाम्
madhuphalāyām
|
मधुफलयोः
madhuphalayoḥ
|
मधुफलासु
madhuphalāsu
|