| Singular | Dual | Plural |
Nominativo |
मधुफला
madhuphalā
|
मधुफले
madhuphale
|
मधुफलाः
madhuphalāḥ
|
Vocativo |
मधुफले
madhuphale
|
मधुफले
madhuphale
|
मधुफलाः
madhuphalāḥ
|
Acusativo |
मधुफलाम्
madhuphalām
|
मधुफले
madhuphale
|
मधुफलाः
madhuphalāḥ
|
Instrumental |
मधुफलया
madhuphalayā
|
मधुफलाभ्याम्
madhuphalābhyām
|
मधुफलाभिः
madhuphalābhiḥ
|
Dativo |
मधुफलायै
madhuphalāyai
|
मधुफलाभ्याम्
madhuphalābhyām
|
मधुफलाभ्यः
madhuphalābhyaḥ
|
Ablativo |
मधुफलायाः
madhuphalāyāḥ
|
मधुफलाभ्याम्
madhuphalābhyām
|
मधुफलाभ्यः
madhuphalābhyaḥ
|
Genitivo |
मधुफलायाः
madhuphalāyāḥ
|
मधुफलयोः
madhuphalayoḥ
|
मधुफलानाम्
madhuphalānām
|
Locativo |
मधुफलायाम्
madhuphalāyām
|
मधुफलयोः
madhuphalayoḥ
|
मधुफलासु
madhuphalāsu
|