Sanskrit tools

Sanskrit declension


Declension of मधुब्राह्मण madhubrāhmaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुब्राह्मणम् madhubrāhmaṇam
मधुब्राह्मणे madhubrāhmaṇe
मधुब्राह्मणानि madhubrāhmaṇāni
Vocative मधुब्राह्मण madhubrāhmaṇa
मधुब्राह्मणे madhubrāhmaṇe
मधुब्राह्मणानि madhubrāhmaṇāni
Accusative मधुब्राह्मणम् madhubrāhmaṇam
मधुब्राह्मणे madhubrāhmaṇe
मधुब्राह्मणानि madhubrāhmaṇāni
Instrumental मधुब्राह्मणेन madhubrāhmaṇena
मधुब्राह्मणाभ्याम् madhubrāhmaṇābhyām
मधुब्राह्मणैः madhubrāhmaṇaiḥ
Dative मधुब्राह्मणाय madhubrāhmaṇāya
मधुब्राह्मणाभ्याम् madhubrāhmaṇābhyām
मधुब्राह्मणेभ्यः madhubrāhmaṇebhyaḥ
Ablative मधुब्राह्मणात् madhubrāhmaṇāt
मधुब्राह्मणाभ्याम् madhubrāhmaṇābhyām
मधुब्राह्मणेभ्यः madhubrāhmaṇebhyaḥ
Genitive मधुब्राह्मणस्य madhubrāhmaṇasya
मधुब्राह्मणयोः madhubrāhmaṇayoḥ
मधुब्राह्मणानाम् madhubrāhmaṇānām
Locative मधुब्राह्मणे madhubrāhmaṇe
मधुब्राह्मणयोः madhubrāhmaṇayoḥ
मधुब्राह्मणेषु madhubrāhmaṇeṣu